A 980-30 Tārātakārādisahasranāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 980/30
Title: Tārātakārādisahasranāmastotra
Dimensions: 16.4 x 11.3 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2304
Remarks:
Reel No. A 980-30 Inventory No. 77046
Title Tārātakārādisahasranāmastotra
Remarks The text is ascribed to the Brahmayāmala.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper, loose
State complete
Size 16.4 x 11.3 cm
Folios 24
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation tā. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/2304
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
vaśiṣṭa uvāca
nāmnāṃ sahasraṃ tārāyāḥ mukhāṃbhojād vinirgataṃ
maṃtrasiddhikaraṃ proktaṃ tan me vada pitāmaha 1
brahmovāca
śṛṇu vipra pravakṣyāmi rahasyaṃ sarvasiddhidaṃ
yasyopadeśamātreṇa sarvasiddhir bhaviṣyati 2
mahāpralayakālādau naṣṭe sthāvarajaṃgame
hāhākāraṃ samākarṇya kṛpayā saṃhata tanau 3 (fol. 1v1–6)
End
likhitvā bhūryapatrādau (!) gaṃdhāṣṭakapuraḥsaraṃ
dhārayed dakṣiṇe bāhau kaṃṭhe bāmabhuje tathā 42
tasya sarvārthasiddhi (!) syād vahninā ʼpi na dahyate
tadgātraṃ śastrasaṃghais tu bhidyate na kadācana 43
sa bhūmibalaye patra vicared bhairavopamaḥ
baṃdhyāpi labhate putraṃ nirdhano dhanam āpnuyāt 44
nirvidyo labhate vidyāṃ tarkavyākaraṇādikaṃ
iti niveditam asyās tādin[ā]mnāṃ sahasraṃ
varadam anunidānaṃ dityasāmnā (!) siddhaṃ
vidhigiriharinganāṃ (!) śaktidānaikadakṣaṃ
samavidhipaṭhaṇīyaiṣ kālitārāmatajñaiḥ 245 (fol. 24r3–24v3)
Colophon
iti śrībrahmayāmaloktaṃ tārāyās tadārādisahasranāmastotraṃ samāptam || ||
śrīparadevatāyai namaḥ || (fol. 24v3–4)
Microfilm Details
Reel No. A 980/30
Date of Filming 07-02-1985
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 9v–10r
Catalogued by RT
Date 17-07-2006
Bibliography